विष्णु सहस्त्रनाम स्त्रोत

विष्णु सहस्त्रनाम

हिन्दू शास्त्रों के अनुसार भगवान् विष्णु सृष्टि के पालनहार है. विष्णु सहस्त्रनाम स्त्रोत भगवान् विष्णु के १००० नामो का चमत्कारी स्तोत्त्र है

विष्णु सहस्त्रनाम संस्कृत/हिंदी में

हरिः ॐ

ॐ विश्वं विष्णु: वषट्कारो भूत-भव्य-भवत-प्रभुः ।
भूत-कृत भूत-भृत भावो भूतात्मा भूतभावनः ।। 1 ।।

पूतात्मा परमात्मा च मुक्तानां परमं गतिः।
अव्ययः पुरुष साक्षी क्षेत्रज्ञो अक्षर एव च ।। 2 ।।

योगो योग-विदां नेता प्रधान-पुरुषेश्वरः ।
नारसिंह-वपुः श्रीमान केशवः पुरुषोत्तमः ।। 3 ।।

सर्वः शर्वः शिवः स्थाणु: भूतादि: निधि: अव्ययः ।
संभवो भावनो भर्ता प्रभवः प्रभु: ईश्वरः ।। 4 ।।

स्वयंभूः शम्भु: आदित्यः पुष्कराक्षो महास्वनः ।
अनादि-निधनो धाता विधाता धातुरुत्तमः ।। 5 ।।

अप्रमेयो हृषीकेशः पद्मनाभो-अमरप्रभुः ।
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ।। 6 ।।

अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः ।
प्रभूतः त्रिककुब-धाम पवित्रं मंगलं परं ।। 7।।

ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः ।
हिरण्य-गर्भो भू-गर्भो माधवो मधुसूदनः ।। 8 ।।

ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः ।
अनुत्तमो दुराधर्षः कृतज्ञः कृति: आत्मवान ।। 9 ।।

सुरेशः शरणं शर्म विश्व-रेताः प्रजा-भवः ।
अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ।। 10 ।।

अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादि: अच्युतः ।
वृषाकपि: अमेयात्मा सर्व-योग-विनिःसृतः ।। 11 ।।

वसु:वसुमनाः सत्यः समात्मा संमितः समः ।
अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ।। 12 ।।

रुद्रो बहु-शिरा बभ्रु: विश्वयोनिः शुचि-श्रवाः ।
अमृतः शाश्वतः स्थाणु: वरारोहो महातपाः ।। 13 ।।

सर्वगः सर्वविद्-भानु:विष्वक-सेनो जनार्दनः ।
वेदो वेदविद-अव्यंगो वेदांगो वेदवित् कविः ।। 14 ।।

लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृता-कृतः ।
चतुरात्मा चतुर्व्यूह:-चतुर्दंष्ट्र:-चतुर्भुजः ।। 15 ।।

भ्राजिष्णु भोजनं भोक्ता सहिष्णु: जगदादिजः ।
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ।। 16 ।।

उपेंद्रो वामनः प्रांशु: अमोघः शुचि: ऊर्जितः ।
अतींद्रः संग्रहः सर्गो धृतात्मा नियमो यमः ।। 17 ।।

वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः।
अति-इंद्रियो महामायो महोत्साहो महाबलः ।। 18 ।।

महाबुद्धि: महा-वीर्यो महा-शक्ति: महा-द्युतिः।
अनिर्देश्य-वपुः श्रीमान अमेयात्मा महाद्रि-धृक ।। 19 ।।

महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः ।
अनिरुद्धः सुरानंदो गोविंदो गोविदां-पतिः ।। 20 ।।

मरीचि:दमनो हंसः सुपर्णो भुजगोत्तमः ।
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ।। 21 ।।

अमृत्युः सर्व-दृक् सिंहः सन-धाता संधिमान स्थिरः ।
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ।। 22 ।।

गुरुःगुरुतमो धामः सत्यः सत्य-पराक्रमः ।
निमिषो-अ-निमिषः स्रग्वी वाचस्पति: उदार-धीः ।। 23 ।।

अग्रणी: ग्रामणीः श्रीमान न्यायो नेता समीरणः ।
सहस्र-मूर्धा विश्वात्मा सहस्राक्षः सहस्रपात ।। 24 ।।

आवर्तनो निवृत्तात्मा संवृतः सं-प्रमर्दनः ।
अहः संवर्तको वह्निः अनिलो धरणीधरः ।। 25 ।।

सुप्रसादः प्रसन्नात्मा विश्वधृक्-विश्वभुक्-विभुः ।
सत्कर्ता सकृतः साधु: जह्नु:-नारायणो नरः ।। 26 ।।

असंख्येयो-अप्रमेयात्मा विशिष्टः शिष्ट-कृत्-शुचिः ।
सिद्धार्थः सिद्धसंकल्पः सिद्धिदः सिद्धिसाधनः ।। 27।।

वृषाही वृषभो विष्णु: वृषपर्वा वृषोदरः ।
वर्धनो वर्धमानश्च विविक्तः श्रुति-सागरः ।। 28 ।।

सुभुजो दुर्धरो वाग्मी महेंद्रो वसुदो वसुः ।
नैक-रूपो बृहद-रूपः शिपिविष्टः प्रकाशनः ।। 29 ।।

ओज: तेजो-द्युतिधरः प्रकाश-आत्मा प्रतापनः ।
ऋद्धः स्पष्टाक्षरो मंत्र:चंद्रांशु: भास्कर-द्युतिः ।। 30 ।।

अमृतांशूद्भवो भानुः शशबिंदुः सुरेश्वरः ।
औषधं जगतः सेतुः सत्य-धर्म-पराक्रमः ।। 31 ।।

भूत-भव्य-भवत्-नाथः पवनः पावनो-अनलः ।
कामहा कामकृत-कांतः कामः कामप्रदः प्रभुः ।। 32 ।।

युगादि-कृत युगावर्तो नैकमायो महाशनः ।
अदृश्यो व्यक्तरूपश्च सहस्रजित्-अनंतजित ।। 33 ।।

इष्टो विशिष्टः शिष्टेष्टः शिखंडी नहुषो वृषः ।
क्रोधहा क्रोधकृत कर्ता विश्वबाहु: महीधरः ।। 34 ।।

अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः ।
अपाम निधिरधिष्टानम् अप्रमत्तः प्रतिष्ठितः ।। 35 ।।

स्कन्दः स्कन्द-धरो धुर्यो वरदो वायुवाहनः ।
वासुदेवो बृहद भानु: आदिदेवः पुरंदरः ।। 36 ।।

अशोक: तारण: तारः शूरः शौरि: जनेश्वर: ।
अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ।। 37 ।।

पद्मनाभो-अरविंदाक्षः पद्मगर्भः शरीरभृत ।
महर्धि-ऋद्धो वृद्धात्मा महाक्षो गरुड़ध्वजः ।। 38 ।।

अतुलः शरभो भीमः समयज्ञो हविर्हरिः ।
सर्वलक्षण लक्षण्यो लक्ष्मीवान समितिंजयः ।। 39 ।।

विक्षरो रोहितो मार्गो हेतु: दामोदरः सहः ।
महीधरो महाभागो वेगवान-अमिताशनः ।। 40 ।।

उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः ।
करणं कारणं कर्ता विकर्ता गहनो गुहः ।। 41 ।।

व्यवसायो व्यवस्थानः संस्थानः स्थानदो-ध्रुवः ।
परर्रद्वि परमस्पष्टः तुष्टः पुष्टः शुभेक्षणः ।। 42 ।।

रामो विरामो विरजो मार्गो नेयो नयो-अनयः ।
वीरः शक्तिमतां श्रेष्ठ: धर्मो धर्मविदुत्तमः ।। 43 ।।

वैकुंठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः ।
हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ।। 44।।

ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः ।
उग्रः संवत्सरो दक्षो विश्रामो विश्व-दक्षिणः ।। 45 ।।

विस्तारः स्थावर: स्थाणुः प्रमाणं बीजमव्ययम ।
अर्थो अनर्थो महाकोशो महाभोगो महाधनः ।। 46 ।।

अनिर्विण्णः स्थविष्ठो-अभूर्धर्म-यूपो महा-मखः ।
नक्षत्रनेमि: नक्षत्री क्षमः क्षामः समीहनः ।। 47 ।।

यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः ।
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमं ।। 48 ।।

सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत ।
मनोहरो जित-क्रोधो वीरबाहुर्विदारणः ।। 49 ।।

स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत ।
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ।। 50 ।।

धर्मगुब धर्मकृद धर्मी सदसत्क्षरं-अक्षरं ।
अविज्ञाता सहस्त्रांशु: विधाता कृतलक्षणः ।। 51 ।।

गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः ।
आदिदेवो महादेवो देवेशो देवभृद गुरुः ।। 52 ।।

उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ।
शरीर भूतभृद्भोक्ता कपींद्रो भूरिदक्षिणः ।। 53 ।।

सोमपो-अमृतपः सोमः पुरुजित पुरुसत्तमः ।
विनयो जयः सत्यसंधो दाशार्हः सात्वतां पतिः ।। 54 ।।

जीवो विनयिता-साक्षी मुकुंदो-अमितविक्रमः ।
अम्भोनिधिरनंतात्मा महोदधिशयो-अंतकः ।। 55 ।।

अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः ।
आनंदो नंदनो नंदः सत्यधर्मा त्रिविक्रमः ।। 56 ।।

महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः ।
त्रिपदस्त्रिदशाध्यक्षो महाश्रृंगः कृतांतकृत ।। 57 ।।

महावराहो गोविंदः सुषेणः कनकांगदी ।
गुह्यो गंभीरो गहनो गुप्तश्चक्र-गदाधरः ।। 58 ।।

वेधाः स्वांगोऽजितः कृष्णो दृढः संकर्षणो-अच्युतः ।
वरूणो वारुणो वृक्षः पुष्कराक्षो महामनाः ।। 59 ।।

भगवान भगहानंदी वनमाली हलायुधः ।
आदित्यो ज्योतिरादित्यः सहिष्णु:-गतिसत्तमः ।। 60 ।।

सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः ।
दिवि:स्पृक् सर्वदृक व्यासो वाचस्पति:अयोनिजः ।। 61 ।।

त्रिसामा सामगः साम निर्वाणं भेषजं भिषक ।
संन्यासकृत्-छमः शांतो निष्ठा शांतिः परायणम ।। 62 ।।

शुभांगः शांतिदः स्रष्टा कुमुदः कुवलेशयः ।
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ।। 63 ।।

अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृत्-शिवः ।
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतां वरः ।। 64 ।।

श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः ।
श्रीधरः श्रीकरः श्रेयः श्रीमान्-लोकत्रयाश्रयः ।। 65 ।।

स्वक्षः स्वंगः शतानंदो नंदिर्ज्योतिर्गणेश्वर: ।
विजितात्मा विधेयात्मा सत्कीर्तिश्छिन्नसंशयः ।। 66 ।।

उदीर्णः सर्वत:चक्षुरनीशः शाश्वतस्थिरः ।
भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ।। 67 ।।

अर्चिष्मानर्चितः कुंभो विशुद्धात्मा विशोधनः ।
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ।। 68 ।।

कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः ।
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ।। 69 ।।

कामदेवः कामपालः कामी कांतः कृतागमः ।
अनिर्देश्यवपुर्विष्णु: वीरोअनंतो धनंजयः ।। 70 ।।

ब्रह्मण्यो ब्रह्मकृत् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः ।
ब्रह्मविद ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ।। 71 ।।

महाक्रमो महाकर्मा महातेजा महोरगः ।
महाक्रतुर्महायज्वा महायज्ञो महाहविः ।। 72 ।।

स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः ।
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ।। 73 ।।

मनोजवस्तीर्थकरो वसुरेता वसुप्रदः ।
वसुप्रदो वासुदेवो वसुर्वसुमना हविः ।। 74 ।।

सद्गतिः सकृतिः सत्ता सद्भूतिः सत्परायणः ।
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ।। 75 ।।

भूतावासो वासुदेवः सर्वासुनिलयो-अनलः ।
दर्पहा दर्पदो दृप्तो दुर्धरो-अथापराजितः ।। 76 ।।

विश्वमूर्तिमहार्मूर्ति:दीप्तमूर्ति: अमूर्तिमान ।
अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ।। 77 ।।

एको नैकः सवः कः किं यत-तत-पद्मनुत्तमम ।
लोकबंधु: लोकनाथो माधवो भक्तवत्सलः ।। 78 ।।

सुवर्णोवर्णो हेमांगो वरांग: चंदनांगदी ।
वीरहा विषमः शून्यो घृताशीरऽचलश्चलः ।। 79 ।।

अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक ।
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ।। 80 ।।

तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः ।
प्रग्रहो निग्रहो व्यग्रो नैकश्रृंगो गदाग्रजः ।। 81 ।।

चतुर्मूर्ति: चतुर्बाहु:श्चतुर्व्यूह:चतुर्गतिः ।
चतुरात्मा चतुर्भाव:चतुर्वेदविदेकपात ।। 82 ।।

समावर्तो-अनिवृत्तात्मा दुर्जयो दुरतिक्रमः ।
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ।। 83 ।।

शुभांगो लोकसारंगः सुतंतुस्तंतुवर्धनः ।
इंद्रकर्मा महाकर्मा कृतकर्मा कृतागमः ।। 84 ।।

उद्भवः सुंदरः सुंदो रत्ननाभः सुलोचनः ।
अर्को वाजसनः श्रृंगी जयंतः सर्वविज-जयी ।। 85 ।।

सुवर्णबिंदुरक्षोभ्यः सर्ववागीश्वरेश्वरः ।
महाह्रदो महागर्तो महाभूतो महानिधः ।। 86 ।।

कुमुदः कुंदरः कुंदः पर्जन्यः पावनो-अनिलः ।
अमृतांशो-अमृतवपुः सर्वज्ञः सर्वतोमुखः ।। 87 ।।

सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः ।
न्यग्रोधो औदुंबरो-अश्वत्थ:चाणूरांध्रनिषूदनः ।। 88 ।।

सहस्रार्चिः सप्तजिव्हः सप्तैधाः सप्तवाहनः ।
अमूर्तिरनघो-अचिंत्यो भयकृत्-भयनाशनः ।। 89 ।।

अणु:बृहत कृशः स्थूलो गुणभृन्निर्गुणो महान् ।
अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ।। 90 ।।

भारभृत्-कथितो योगी योगीशः सर्वकामदः ।
आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ।। 91 ।।

धनुर्धरो धनुर्वेदो दंडो दमयिता दमः ।
अपराजितः सर्वसहो नियंता नियमो यमः ।। 92 ।।

सत्त्ववान सात्त्विकः सत्यः सत्यधर्मपरायणः ।
अभिप्रायः प्रियार्हो-अर्हः प्रियकृत-प्रीतिवर्धनः ।। 93 ।।

विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग विभुः ।
रविर्विरोचनः सूर्यः सविता रविलोचनः ।। 94 ।।

अनंतो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः ।
अनिर्विण्णः सदामर्षी लोकधिष्ठानमद्भुतः ।। 95।।

सनात्-सनातनतमः कपिलः कपिरव्ययः ।
स्वस्तिदः स्वस्तिकृत स्वस्ति स्वस्तिभुक स्वस्तिदक्षिणः ।। 96 ।।

अरौद्रः कुंडली चक्री विक्रम्यूर्जितशासनः ।
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ।। 97 ।।

अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां वरः ।
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ।। 98 ।।

उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः ।
वीरहा रक्षणः संतो जीवनः पर्यवस्थितः ।। 99 ।।

अनंतरूपो-अनंतश्री: जितमन्यु: भयापहः ।
चतुरश्रो गंभीरात्मा विदिशो व्यादिशो दिशः ।। 100 ।।

अनादिर्भूर्भुवो लक्ष्मी: सुवीरो रुचिरांगदः ।
जननो जनजन्मादि: भीमो भीमपराक्रमः ।। 101 ।।

आधारनिलयो-धाता पुष्पहासः प्रजागरः ।
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ।। 102 ।।

प्रमाणं प्राणनिलयः प्राणभृत प्राणजीवनः ।
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्यु जरातिगः ।। 103 ।।

भूर्भवः स्वस्तरुस्तारः सविता प्रपितामहः ।
यज्ञो यज्ञपतिर्यज्वा यज्ञांगो यज्ञवाहनः ।। 104 ।।

यज्ञभृत्-यज्ञकृत्-यज्ञी यज्ञभुक्-यज्ञसाधनः ।
यज्ञान्तकृत-यज्ञगुह्यमन्नमन्नाद एव च ।। 105 ।।

आत्मयोनिः स्वयंजातो वैखानः सामगायनः ।
देवकीनंदनः स्रष्टा क्षितीशः पापनाशनः ।। 106 ।।

शंखभृन्नंदकी चक्री शार्ङ्गधन्वा गदाधरः ।
रथांगपाणिरक्षोभ्यः सर्वप्रहरणायुधः ।। 107 ।।

सर्वप्रहरणायुध ॐ नमः इति।

वनमालि गदी शार्ङ्गी शंखी चक्री च नंदकी ।
श्रीमान् नारायणो विष्णु: वासुदेवोअभिरक्षतु ।

भगवान् विष्णु के 1000 नाम हिंदी में

1 विश्वम्
2 विष्णुः
3 वषट्कारः
4 भूतभव्यभवत्प्रभुः
5 भूतकृत्
6 भूतभृत्
7 भावः
8 भूतात्मा
9 भूतभावनः
10 पूतात्मा
11 परमात्मा
12 मुक्तानां परमा गतिः
13 अव्ययः
14 पुरुषः
15 साक्षी
16 क्षेत्रज्ञः
17 अक्षरः
18 योगः
19 योगविदां नेता
20 प्रधानपुरुषेश्वरः
21 नारसिंहवपुः
22 श्रीमान्
23 केशवः
24 पुरुषोत्तमः
25 सर्वः
26 शर्वः
27 शिवः
28 स्थाणुः
29 भूतादिः
30 निधिरव्ययः
31 सम्भवः
32 भावनः
33 भर्ता
34 प्रभवः
35 प्रभुः
36 ईश्वरः
37 स्वयम्भूः
38 शम्भुः
39 आदित्यः
40 पुष्कराक्षः
41 महास्वनः
42 अनादि-निधनः
43 धाता
44 विधाता
45 धातुरुत्तमः
46 अप्रमेयः
47 हृषीकेशः
48 पद्मनाभः
49 अमरप्रभुः
50 विश्वकर्मा
51 मनुः
52 त्वष्टा
53 स्तविष्ठः
54 स्थविरो ध्रुवः
55 अग्राह्यः
56 शाश्वतः
57 कृष्णः
58 लोहिताक्षः
59 प्रतर्दनः
60 प्रभूतस्
61 त्रिकाकुब्धाम
62 पवित्रम्
63 मंगलं-परम्
64 ईशानः
65 प्राणदः
66 प्राणः
67 ज्येष्ठः
68 श्रेष्ठः
69 प्रजापतिः
70 हिरण्यगर्भः
71 भूगर्भः
72 माधवः
73 मधुसूदनः
74 ईश्वरः
75 विक्रमः
76 धन्वी
77 मेधावी
78 विक्रमः
79 क्रमः
80 अनुत्तमः
81 दुराधर्षः
82 कृतज्ञः
83 कृतिः
84 आत्मवान्
85 सुरेशः
86 शरणम्
87 शर्म
88 विश्वरेताः
89 प्रजाभवः
90 अहः
91 संवत्सरः
92 व्यालः
93 प्रत्ययः
94 सर्वदर्शनः
95 अजः
96 सर्वेश्वरः
97 सिद्धः
98 सिद्धिः
99 सर्वादिः
100 अच्युतः
101 वृषाकपिः
102 अमेयात्मा
103 सर्वयोगविनिसृतः
104 वसुः
105 वसुमनाः
106 सत्यः
107 समात्मा
108 सम्मितः
109 समः
110 अमोघः
111 पुण्डरीकाक्षः
112 वृषकर्मा
113 वृषाकृतिः
114 रुद्रः
115 बहुशिरः
116 बभ्रुः
117 विश्वयोनिः
118 शुचिश्रवाः
119 अमृतः
120 शाश्वतः-स्थाणुः
121 वरारोहः
122 महातपः
123 सर्वगः
124 सर्वविद्भानुः
125 विष्वक्सेनः
126 जनार्दनः
127 वेदः
128 वेदविद्
129 अव्यंगः
130 वेदांगः
131 वेदविद्
132 कविः
133 लोकाध्यक्षः
134 सुराध्यक्षः
135 धर्माध्यक्षः
136 कृताकृतः
137 चतुरात्मा
138 चतुर्व्यूहः
139 चतुर्दंष्ट्रः
140 चतुर्भुजः
141 भ्राजिष्णुः
142 भोजनम्
143 भोक्ता
144 सहिष्णुः
145 जगदादिजः
146 अनघः
147 विजयः
148 जेता
149 विश्वयोनिः
150 पुनर्वसुः
151 उपेन्द्रः
152 वामनः
153 प्रांशुः
154 अमोघः
155 शुचिः
156 ऊर्जितः
157 अतीन्द्रः
158 संग्रहः
159 सर्गः
160 धृतात्मा
161 नियमः
162 यमः
163 वेद्यः
164 वैद्यः
165 सदायोगी
166 वीरहा
167 माधवः
168 मधुः
169 अतीन्द्रियः
170 महामायः
171 महोत्साहः
172 महाबलः
173 महाबुद्धिः
174 महावीर्यः
175 महाशक्तिः
176 महाद्युतिः
177 अनिर्देश्यवपुः
178 श्रीमान्
179 अमेयात्मा
180 महाद्रिधृक्
181 महेष्वासः
182 महीभर्ता
183 श्रीनिवासः
184 सतां गिरः
185 अनिरुद्धः
186 सुरानन्दः
187 गोविन्दः
188 गोविदां पथः
189 मरीचिः
190 दमनः
191 हंसः
192 सुपर्णः
193 भुजगोत्तमः
194 हिरण्यनाभः
195 सुतपाः
196 पद्मनाभः
197 प्रजापतिः
198 अमृत्युः
199 सर्वदृक्
200 सिंहः
201 सन्धाता
202 सन्धिमान्
203 स्थिरः
204 अजः
205 दुर्मषणः
206 शास्ता
207 विसृतात्मा
208 सुरारिहा
209 गुरुः
210 गुरुतमः
211 धाम
212 सत्यः
213 सत्यपराक्रमः
214 निमिषः
215 अनिमिषः
216 स्रग्वी
217 वाचस्पतिः-उदारधीः
218 अग्रणीः
219 ग्रामणीः
220 श्रीमान्
221 न्यायः
222 नेता
223 समीरणः
224 सहस्रमूर्धा
225 विश्वात्मा
226 सहस्राक्षः
227 सहस्रपात्
228 आवर्तनः
229 निवृत्तात्मा
230 संवृतः
231 संप्रमर्दनः
232 अहः संवर्तकः
233 वह्निः
234 अनिलः
235 धरणीधरः
236 सुप्रसादः
237 प्रसन्नात्मा
238 विश्वधृक्
239 विश्वभुक्
240 विभुः
241 सत्कर्ता
242 सत्कृतः
243 साधुः
244 जह्नुः
245 नारायणः
246 नरः
247 असंख्येयः
248 अप्रमेयात्मा
249 विशिष्टः
250 शिष्टकृत्
251 शुचिः
252 सिद्धार्थः
253 सिद्धसंकल्पः
254 सिद्धिदः
255 सिद्धिसाधनः
256 वृषाही
257 वृषभः
258 विष्णुः
259 वृषपर्वा
260 वृषोदरः
261 वर्धनः
262 वर्धमानः
263 विविक्तः
264 श्रुतिसागरः
265 सुभुजः
266 दुर्धरः
267 वाग्मी
268 महेन्द्रः
269 वसुदः
270 वसुः
271 नैकरूपः
272 बृहद्रूपः
273 शिपिविष्टः
274 प्रकाशनः
275 ओजस्तेजोद्युतिधरः
276 प्रकाशात्मा
277 प्रतापनः
278 ऋद्धः
279 स्पष्टाक्षरः
280 मन्त्रः
281 चन्द्रांशुः
282 भास्करद्युतिः
283 अमृतांशोद्भवः
284 भानुः
285 शशबिन्दुः
286 सुरेश्वरः
287 औषधम्
288 जगतः सेतुः
289 सत्यधर्मपराक्रमः
290 भूतभव्यभवन्नाथः
291 पवनः
292 पावनः
293 अनलः
294 कामहा
295 कामकृत्
296 कान्तः
297 कामः
298 कामप्रदः
299 प्रभुः
300 युगादिकृत्
301 युगावर्तः
302 नैकमायः
303 महाशनः
304 अदृश्यः
305 व्यक्तरूपः
306 सहस्राजित्
307 अनन्तजित्
308 इष्टः
309 विशिष्टः
310 शिष्टेष्टः
311 शिखण्डी
312 नहुषः
313 वृषः
314 क्रोधहा
315 क्रोधकृत्कर्ता
316 विश्वबाहुः
317 महीधरः
318 अच्युतः
319 प्रथितः
320 प्राणः
321 प्राणदः
322 वासवानुजः
323 अपां-निधिः
324 अधिष्ठानम्
325 अप्रमत्तः
326 प्रतिष्ठितः
327 स्कन्दः
328 स्कन्दधरः
329 धूर्यः
330 वरदः
331 वायुवाहनः
332 वासुदेवः
333 बृहद्भानुः
334 आदिदेवः
335 पुरन्दरः
336 अशोकः
337 तारणः
338 तारः
339 शूरः
340 शौरिः
341 जनेश्वरः
342 अनुकूलः
343 शतावर्तः
344 पद्मी
345 पद्मनिभेक्षणः
346 पद्मनाभः
347 अरविन्दाक्षः
348 पद्मगर्भः
349 शरीरभृत्
350 महर्द्धिः
351 ऋद्धः
352 वृद्धात्मा
353 महाक्षः
354 गरुडध्वजः
355 अतुलः
356 शरभः
357 भीमः
358 समयज्ञः
359 हविर्हरिः
360 सर्वलक्षणलक्षण्यः
361 लक्ष्मीवान्
362 समितिञ्जयः
363 विक्षरः
364 रोहितः
365 मार्गः
366 हेतुः
367 दामोदरः
368 सहः
369 महीधरः
370 महाभागः
371 वेगवान्
372 अमिताशनः
373 उद्भवः
374 क्षोभणः
375 देवः
376 श्रीगर्भः
377 परमेश्वरः
378 करणम्
379 कारणम्
380 कर्ता
381 विकर्ता
382 गहनः
383 गुहः
384 व्यवसायः
385 व्यवस्थानः
386 संस्थानः
387 स्थानदः
388 ध्रुवः
389 परर्धिः
390 परमस्पष्टः
391 तुष्टः
392 पुष्टः
393 शुभेक्षणः
394 रामः
395 विरामः
396 विरजः
397 मार्गः
398 नेयः
399 नयः
400 अनयः
401 वीरः
402 शक्तिमतां श्रेष्ठः
403 धर्मः
404 धर्मविदुत्तमः
405 वैकुण्ठः
406 पुरुषः
407 प्राणः
408 प्राणदः
409 प्रणवः
410 पृथुः
411 हिरण्यगर्भः
412 शत्रुघ्नः
413 व्याप्तः
414 वायुः
415 अधोक्षजः
416 ऋतुः
417 सुदर्शनः
418 कालः
419 परमेष्ठी
420 परिग्रहः
421 उग्रः
422 संवत्सरः
423 दक्षः
424 विश्रामः
425 विश्वदक्षिणः
426 विस्तारः
427 स्थावरस्स्थाणुः
428 प्रमाणम्
429 बीजमव्ययम्
430 अर्थः
431 अनर्थः
432 महाकोशः
433 महाभोगः
434 महाधनः
435 अनिर्विण्णः
436 स्थविष्ठः
437 अभूः
438 धर्मयूपः
439 महामखः
440 नक्षत्रनेमिः
441 नक्षत्री
442 क्षमः
443 क्षामः
444 समीहनः
445 यज्ञः
446 इज्यः
447 महेज्यः
448 क्रतुः
449 सत्रम्
450 सतां गिरः
451 सर्वदर्शी
452 विमुक्तात्मा
453 सर्वज्ञः
454 ज्ञानमुत्तमम्
455 सुव्रतः
456 सुमुखः
457 सूक्ष्मः
458 सुघोषः
459 सुखदः
460 सुहृत्
461 मनोहरः
462 जितक्रोधः
463 वीरबाहुः
464 विदारणः
465 स्वापनः
466 स्ववशः
467 व्यापी
468 नैकात्मा
469 नैककर्मकृत्
470 वत्सरः
471 वत्सलः
472 वत्सी
473 रत्नगर्भः
474 धनेश्वरः
475 धर्मगुब्
476 धर्मकृत्
477 धर्मी
478 सत्
479 असत्
480 क्षरम्
481 अक्षरम्
482 अविज्ञाता
483 सहस्रांशुः
484 विधाता
485 कृतलक्षणः
486 गभस्तिनेमिः
487 सत्त्वस्थः
488 सिंहः
489 भूतमहेश्वरः
490 आदिदेवः
491 महादेवः
492 देवेशः
493 देवभृद्गुरुः
494 उत्तरः
495 गोपतिः
496 गोप्ता
497 ज्ञानगम्यः
498 पुरातनः
499 शरीरभूतभृत्
500 भोक्ता
501 कपीन्द्रः
502 भूरिदक्षिणः
503 सोमपः
504 अमृतपः
505 सोमः
506 पुरुजित्
507 पुरुसत्तमः
508 विनयः
509 जयः
510 सत्यसन्धः
511 दाशार्हः
512 सात्त्वतां पतिः
513 जीवः
514 विनयितासाक्षी
515 मुकुन्दः
516 अमितविक्रमः
517 अम्भोनिधिः
518 अनन्तात्मा
519 महोदधिशयः
520 अन्तकः
521 अजः
522 महार्हः
523 स्वाभाव्यः
524 जितामित्रः
525 प्रमोदनः
526 आनन्दः
527 नन्दनः
528 नन्दः
529 सत्यधर्मा
530 त्रिविक्रमः
531 महर्षिः कपिलाचार्यः
532 कृतज्ञः
533 मेदिनीपतिः
534 त्रिपदः
535 त्रिदशाध्यक्षः
536 महाशृंगः
537 कृतान्तकृत्
538 महावराहः
539 गोविन्दः
540 सुषेणः
541 कनकांगदी
542 गुह्यः
543 गभीरः
544 गहनः
545 गुप्तः
546 चक्रगदाधरः
547 वेधाः
548 स्वांगः
549 अजितः
550 कृष्णः
551 दृढः
552 संकर्षणोऽच्युतः
553 वरुणः
554 वारुणः
555 वृक्षः
556 पुष्कराक्षः
557 महामनः
558 भगवान्
559 भगहा
560 आनन्दी
561 वनमाली
562 हलायुधः
563 आदित्यः
564 ज्योतिरादित्यः
565 सहिष्णुः
566 गतिसत्तमः
567 सुधन्वा
568 खण्दपरशुः
569 दारुणः
570 द्रविणप्रदः
571 दिवःस्पृक्
572 सर्वदृग्व्यासः
573 वाचस्पतिरयोनिजः
574 त्रिसामा
575 सामगः
576 साम
577 निर्वाणम्
578 भेषजम्
579 भृषक्
580 संन्यासकृत्
581 समः
582 शान्तः
583 निष्ठा
584 शान्तिः
585 परायणम्
586 शुभांगः
587 शान्तिदः
588 स्रष्टा
589 कुमुदः
590 कुवलेशयः
591 गोहितः
592 गोपतिः
593 गोप्ता
594 वृषभाक्षः
595 वृषप्रियः
596 अनिवर्ती
597 निवृतात्मा
598 संक्षेप्ता
599 क्षेमकृत्
600 शिवः
601 श्रीवत्सवत्साः
602 श्रीवासः
603 श्रीपतिः
604 श्रीमतां वरः
605 श्रीदः
606 श्रीशः
607 श्रीनिवासः
608 श्रीनिधिः
609 श्रीविभावनः
610 श्रीधरः
611 श्रीकरः
612 श्रेयः
613 श्रीमान्
614 लोकत्रयाश्रयः
615 स्वक्षः
616 स्वङ्गः
617 शतानन्दः
618 नन्दिः
619 ज्योतिर्गणेश्वरः
620 विजितात्मा
621 विधेयात्मा
622 सत्कीर्तिः
623 छिन्नसंशयः
624 उदीर्णः
625 सर्वतश्चक्षुः
626 अनीशः
627 शाश्वतः-स्थिरः
628 भूशयः
629 भूषणः
630 भूतिः
631 विशोकः
632 शोकनाशनः
633 अर्चिष्मान्
634 अर्चितः
635 कुम्भः
636 विशुद्धात्मा
637 विशोधनः
638 अनिरुद्धः
639 अप्रतिरथः
640 प्रद्युम्नः
641 अमितविक्रमः
642 कालनेमीनिहा
643 वीरः
644 शौरी
645 शूरजनेश्वरः
646 त्रिलोकात्मा
647 त्रिलोकेशः
648 केशवः
649 केशिहा
650 हरिः
651 कामदेवः
652 कामपालः
653 कामी
654 कान्तः
655 कृतागमः
656 अनिर्देश्यवपुः
657 विष्णुः
658 वीरः
659 अनन्तः
660 धनञ्जयः
661 ब्रह्मण्यः
662 ब्रह्मकृत्
663 ब्रह्मा
664 ब्रहम
665 ब्रह्मविवर्धनः
666 ब्रह्मविद्
667 ब्राह्मणः
668 ब्रह्मी
669 ब्रह्मज्ञः
670 ब्राह्मणप्रियः
671 महाकर्मः
672 महाकर्मा
673 महातेजा
674 महोरगः
675 महाक्रतुः
676 महायज्वा
677 महायज्ञः
678 महाहविः
679 स्तव्यः
680 स्तवप्रियः
681 स्तोत्रम्
682 स्तुतिः
683 स्तोता
684 रणप्रियः
685 पूर्णः
686 पूरयिता
687 पुण्यः
688 पुण्यकीर्तिः
689 अनामयः
690 मनोजवः
691 तीर्थकरः
692 वसुरेताः
693 वसुप्रदः
694 वसुप्रदः
695 वासुदेवः
696 वसुः
697 वसुमना
698 हविः
699 सद्गतिः
700 सत्कृतिः
701 सत्ता
702 सद्भूतिः
703 सत्परायणः
704 शूरसेनः
705 यदुश्रेष्ठः
706 सन्निवासः
707 सुयामुनः
708 भूतावासः
709 वासुदेवः
710 सर्वासुनिलयः
711 अनलः
712 दर्पहा
713 दर्पदः
714 दृप्तः
715 दुर्धरः
716 अथापराजितः
717 विश्वमूर्तिः
718 महामूर्तिः
719 दीप्तमूर्तिः
720 अमूर्तिमान्
721 अनेकमूर्तिः
722 अव्यक्तः
723 शतमूर्तिः
724 शताननः
725 एकः
726 नैकः
727 सवः
728 कः
729 किम्
730 यत्
731 तत्
732 पदमनुत्तमम्
733 लोकबन्धुः
734 लोकनाथः
735 माधवः
736 भक्तवत्सलः
737 सुवर्णवर्णः
738 हेमांगः
739 वरांगः
740 चन्दनांगदी
741 वीरहा
742 विषमः
743 शून्यः
744 घृताशी
745 अचलः
746 चलः
747 अमानी
748 मानदः
749 मान्यः
750 लोकस्वामी
751 त्रिलोकधरक्
752 सुमेधा
753 मेधजः
754 धन्यः
755 सत्यमेधः
756 धराधरः
757 तेजोवृषः
758 द्युतिधरः
759 सर्वशस्त्रभृतां वरः
760 प्रग्रहः
761 निग्रहः
762 व्यग्रः
763 नैकशृंगः
764 गदाग्रजः
765 चतुर्मूर्तिः
766 चतुर्बाहुः
767 चतुर्व्यूहः
768 चतुर्गतिः
769 चतुरात्मा
770 चतुर्भावः
771 चतुर्वेदविद्
772 एकपात्
773 समावर्तः
774 निवृत्तात्मा
775 दुर्जयः
776 दुरतिक्रमः
777 दुर्लभः
778 दुर्गमः
779 दुर्गः
780 दुरावासः
781 दुरारिहा
782 शुभांगः
783 लोकसारंगः
784 सुतन्तुः
785 तन्तुवर्धनः
786 इन्द्रकर्मा
787 महाकर्मा
788 कृतकर्मा
789 कृतागमः
790 उद्भवः
791 सुन्दरः
792 सुन्दः
793 रत्ननाभः
794 सुलोचनः
795 अर्कः
796 वाजसनः
797 शृंगी
798 जयन्तः
799 सर्वविज्जयी
800 सुवर्णबिन्दुः
801 अक्षोभ्यः
802 सर्ववागीश्वरेश्वरः
803 महाहृदः
804 महागर्तः
805 महाभूतः
806 महानिधिः
807 कुमुदः
808 कुन्दरः
809 कुन्दः
810 पर्जन्यः
811 पावनः
812 अनिलः
813 अमृतांशः
814 अमृतवपुः
815 सर्वज्ञः
816 सर्वतोमुखः
817 सुलभः
818 सुव्रतः
819 सिद्धः
820 शत्रुजित्
821 शत्रुतापनः
822 न्यग्रोधः
823 उदुम्बरः
824 अश्वत्थः
825 चाणूरान्ध्रनिषूदनः
826 सहस्रार्चिः
827 सप्तजिह्वः
828 सप्तैधाः
829 सप्तवाहनः
830 अमूर्तिः
831 अनघः
832 अचिन्त्यः
833 भयकृत्
834 भयनाशनः
835 अणुः
836 बृहत्
837 कृशः
838 स्थूलः
839 गुणभृत्
840 निर्गुणः
841 महान्
842 अधृतः
843 स्वधृतः
844 स्वास्यः
845 प्राग्वंशः
846 वंशवर्धनः
847 भारभृत्
848 कथितः
849 योगी
850 योगीशः
851 सर्वकामदः
852 आश्रमः
853 श्रमणः
854 क्षामः
855 सुपर्णः
856 वायुवाहनः
857 धनुर्धरः
858 धनुर्वेदः
859 दण्डः
860 दमयिता
861 दमः
862 अपराजितः
863 सर्वसहः
864 अनियन्ता
865 नियमः
866 अयमः
867 सत्त्ववान्
868 सात्त्विकः
869 सत्यः
870 सत्यधर्मपराक्रमः
871 अभिप्रायः
872 प्रियार्हः
873 अर्हः
874 प्रियकृत्
875 प्रीतिवर्धनः
876 विहायसगतिः
877 ज्योतिः
878 सुरुचिः
879 हुतभुक्
880 विभुः
881 रविः
882 विरोचनः
883 सूर्यः
884 सविता
885 रविलोचनः
886 अनन्तः
887 हुतभुक्
888 भोक्ता
889 सुखदः
890 नैकजः
891 अग्रजः
892 अनिर्विण्णः
893 सदामर्षी
894 लोकाधिष्ठानम्
895 अद्भुतः
896 सनात्
897 सनातनतमः
898 कपिलः
899 कपिः
900 अव्ययः
901 स्वस्तिदः
902 स्वस्तिकृत्
903 स्वस्ति
904 स्वस्तिभुक्
905 स्वस्तिदक्षिणः
906 अरौद्रः
907 कुण्डली
908 चक्री
909 विक्रमी
910 ऊर्जितशासनः
911 शब्दगतिः
912 शब्दसहः
913 शिशिरः
914 शर्वरीकरः
915 अक्रूरः
916 पेशलः
917 दक्षः
918 दक्षिणः
919 क्षमिणांवरः
920 विद्वत्तमः
921 वीतभयः
922 पुण्यश्रवणकीर्तनः
923 उत्तारणः
924 दुष्कृतिहा
925 पुण्यः
926 दुःस्वप्ननाशनः
927 वीरहा
928 रक्षणः
929 सन्तः
930 जीवनः
931 पर्यवस्थितः
932 अनन्तरूपः
933 अनन्तश्रीः
934 जितमन्युः
935 भयापहः
936 चतुरश्रः
937 गभीरात्मा
938 विदिशः
939 व्यादिशः
940 दिशः
941 अनादिः
942 भूर्भूवः
943 लक्ष्मीः
944 सुवीरः
945 रुचिरांगदः
946 जननः
947 जनजन्मादिः
948 भीमः
949 भीमपराक्रमः
950 आधारनिलयः
951 अधाता
952 पुष्पहासः
953 प्रजागरः
954 ऊर्ध्वगः
955 सत्पथाचारः
956 प्राणदः
957 प्रणवः
958 पणः
959 प्रमाणम्
960 प्राणनिलयः
961 प्राणभृत्
962 प्राणजीवनः
963 तत्त्वम्
964 तत्त्वविद्
965 एकात्मा
966 जन्ममृत्युजरातिगः
967 भूर्भुवःस्वस्तरुः
968 तारः
969 सविताः
970 प्रपितामहः
971 यज्ञः
972 यज्ञपतिः
973 यज्वा
974 यज्ञांगः
975 यज्ञवाहनः
976 यज्ञभृद्
977 यज्ञकृत्
978 यज्ञी
979 यज्ञभुक्
980 यज्ञसाधनः
981 यज्ञान्तकृत्
982 यज्ञगुह्यम्
983 अन्नम्
984 अन्नादः
985 आत्मयोनिः
986 स्वयंजातः
987 वैखानः
988 सामगायनः
989 देवकीनन्दनः
990 स्रष्टा
991 क्षितीशः
992 पापनाशनः
993 शंखभृत्
994 नन्दकी
995 चक्री
996 शार्ङ्गधन्वा
997 गदाधरः
998 रथांगपाणिः
999 अक्षोभ्यः
1000 सर्वप्रहरणायुधः

विष्णु सहस्त्रनाम के लाभ

धर्म शास्त्रों के अनुसार विष्णु सहस्त्रनाम का पाठ करने से हर मनोकामना पूरी हो जाती है. विष्णु सहस्रनामम का पाठ करने वाले व्यक्ति को धन, यश, सुख, ऐश्वर्य, संपन्नता, आरोग्य एवं सौभाग्य प्राप्त होता है।

श्री विष्णु सहस्त्रनाम का पाठ कैसे करें ?

हिन्दू धरम शास्त्रों के अनुसार सुबह जल्दी स्नान करके भगवन विष्णु की तस्वीर या मूर्ति के सामने विष्णु सहस्त्रनाम का पाठ करे. सर्व प्रथम भगवान् विष्णु का आवाहन करें और भगवान् विष्णु को सर्व प्रथम आसन अर्पित करें, तत्पश्चात पैर धोने के लिए जल समर्पित करें  आचमन अर्पित करें ,स्नान हेतु जल समर्पित करें ,तिलक करें , धुप -दीप दिखाएं  ,प्रसाद अर्पित करें, आचमन हेतु जल अर्पित करें, तत्पश्चात नमस्कार करें

तत्पश्चात तुलसी की माला लेकर विष्णु सहस्त्रनाम  नाम जप करना चाहिए .

विष्णु सहस्त्रनाम हिंदी  PDF डाउनलोड

निचे दिए गए लिंक पर क्लिक कर विष्णु सहस्त्रनाम हिंदी PDF डाउनलोड करे.

विष्णु सहस्त्रनाम हिंदी  MP3 डाउनलोड

निचे दिए गए लिंक पर क्लिक कर विष्णु सहस्त्रनाम हिंदी MP3 डाउनलोड करे.

Print Friendly, PDF & Email