Baglamukhi Kavach | बगलामुखी कवच

Baglamukhi kavach in Hindi

बगलामुखी कवचं

ॐ शिरो मे बगला पातु हृदयैकाक्षरी परा ।

ॐ ह्ली ॐ मे ललाटे च बगला वैरिनाशिनी ॥१॥

गदाहस्ता सदा पातु मुखं मे मोक्षदायिनी ।

वैरिजिह्वाधरा पातु कण्ठं मे वगलामुखी ॥२॥

उदरं नाभिदेशं च पातु नित्य परात्परा ।

परात्परतरा पातु मम गुह्यं सुरेश्वरी ॥३॥

हस्तौ चैव तथा पादौ पार्वती परिपातु मे ।

विवादे विषमे घोरे संग्रामे रिपुसङ्कटे ॥४॥

पीताम्बरधरा पातु सर्वाङ्गी शिवनर्तकी ।

श्रीविद्या समय पातु मातङ्गी पूरिता शिवा ॥५॥

पातु पुत्रं सुतांश्चैव कलत्रं कालिका मम ।

पातु नित्य भ्रातरं में पितरं शूलिनी सदा ॥६॥

रंध्र हि बगलादेव्या: कवचं मन्मुखोदितम् ।

न वै देयममुख्याय सर्वसिद्धिप्रदायकम् ॥ ७॥

पाठनाद्धारणादस्य पूजनाद्वाञ्छतं लभेत् ।

इदं कवचमज्ञात्वा यो जपेद् बगलामुखीम् ॥८॥

पिवन्ति शोणितं तस्य योगिन्य: प्राप्य सादरा: ।

वश्ये चाकर्षणो चैव मारणे मोहने तथा ॥९॥

महाभये विपत्तौ च पठेद्वा पाठयेत्तु य: ।

तस्य सर्वार्थसिद्धि: स्याद् भक्तियुक्तस्य पार्वति ॥१०॥

इति श्रीरुद्रयामले बगलामुखी कवचं सम्पूर्णम्

 

How to Recite Baglamukhi kavach

बगलामुखी कवच का पाठ

To get the best result you should do recitation of Baglamukhi kavach early morning after taking bath and in front of Goddess Baglamukhi Idol or picture. You should first understand the Baglamukhi kavach meaning in hindi to maximize its effect.

Benefits of Baglamukhi kavach

बगलामुखी कवच के लाभ

Regular recitation of Baglamukhi kavach gives peace of mind and keeps away all the evil from your life and makes you healthy, wealthy and prosperous.

Baglamukhi Kavach Image:

Baglamukhi kavach in Tamil/Telgu/Gujrati/Marathi/English

Use Google Translator to get Baglamukhi kavach in language of your choice.

Download Baglamukhi Kavach MP3

बगलामुखी कवच MP3/PDF डाउनलोड करें

By clicking below you can Free Download  Baglamukhi kavach in PDF format or also can Print it.
Click Below For:

Baglamukhi Mantra | बगलामुखी मंत्र

Baglamukhi Chalisa | बगलामुखी चालीसा

Baglamukhi Stotra | श्री बगलामुखी स्तोत्र 

Print Friendly, PDF & Email