Gajendra Moksha Stotra

Gajendra Moksha Stotra

ओं नमो भगवते तस्मै यत एतच्चिदात्मकम
पुरुषायादिबीजाय परेशायाभिधीमहि ||

यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयम
योऽस्मात्परस्माच्च परस्तं प्रपद्ये स्वयम्भुवम ||

यः स्वात्मनीदं निजमाययार्पितं क्वचिद्विभातं क्व च तत्तिरोहितम
अविद्धदृक्साक्ष्युभयं तदीक्षते स आत्ममूलोऽवतु मां परात्परः ||

कालेन पञ्चत्वमितेषु कृत्स्नशो लोकेषु पालेषु च सर्वहेतुषु
तमस्तदासीद्गहनं गभीरं यस्तस्य पारेऽभिविराजते विभुः ||

न यस्य देवा ऋषयः पदं विदुर्जन्तुः पुनः कोऽर्हति गन्तुमीरितुम
यथा नटस्याकृतिभिर्विचेष्टतो दुरत्ययानुक्रमणः स मावतु ||

दिदृक्षवो यस्य पदं सुमङ्गलं विमुक्तसङ्गा मुनयः सुसाधवः
चरन्त्यलोकव्रतमव्रणं वने भूतात्मभूताः सुहृदः स मे गतिः ||

न विद्यते यस्य च जन्म कर्म वा न नामरूपे गुणदोष एव वा
तथापि लोकाप्ययसम्भवाय यः स्वमायया तान्यनुकालमृच्छति ||

तस्मै नमः परेशाय ब्रह्मणेऽनन्तशक्तये
अरूपायोरुरूपाय नम आश्चर्यकर्मणे ||

नम आत्मप्रदीपाय साक्षिणे परमात्मने
नमो गिरां विदूराय मनसश्चेतसामपि ||

सत्त्वेन प्रतिलभ्याय नैष्कर्म्येण विपश्चिता
नमः कैवल्यनाथाय निर्वाणसुखसंविदे ||

नमः शान्ताय घोराय मूढाय गुणधर्मिणे
निर्विशेषाय साम्याय नमो ज्ञानघनाय च ||

क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्यक्षाय साक्षिणे
पुरुषायात्ममूलाय मूलप्रकृतये नमः ||

सर्वेन्द्रियगुणद्रष्ट्रे सर्वप्रत्ययहेतवे
असता च्छाययोक्ताय सदाभासाय ते नमः ||

नमो नमस्तेऽखिलकारणाय निष्कारणायाद्भुतकारणाय
सर्वागमाम्नायमहार्णवाय नमोऽपवर्गाय परायणाय ||

गुणारणिच्छन्नचिदुष्मपाय तत्क्षोभविस्फूर्जितमानसाय
नैष्कर्म्यभावेन विवर्जितागम स्वयंप्रकाशाय नमस्करोमि ||

मादृक्प्रपन्नपशुपाशविमोक्षणाय मुक्ताय भूरिकरुणाय नमोऽलयाय
स्वांशेन सर्वतनुभृन्मनसि प्रतीत प्रत्यग्दृशे भगवते बृहते नमस्ते ||

आत्मात्मजाप्तगृहवित्तजनेषु सक्तैर्दुष्प्रापणाय गुणसङ्गविवर्जिताय
मुक्तात्मभिः स्वहृदये परिभाविताय ज्ञानात्मने भगवते नम ईश्वराय ||

यं धर्मकामार्थविमुक्तिकामा भजन्त इष्टां गतिमाप्नुवन्ति
किं चाशिषो रात्यपि देहमव्ययं करोतु मेऽदभ्रदयो विमोक्षणम ||

एकान्तिनो यस्य न कञ्चनार्थं वाञ्छन्ति ये वै भगवत्प्रपन्नाः
अत्यद्भुतं तच्चरितं सुमङ्गलं गायन्त आनन्दसमुद्रमग्नाः ||

तमक्षरं ब्रह्म परं परेशमव्यक्तमाध्यात्मिकयोगगम्यम
अतीन्द्रियं सूक्ष्ममिवातिदूरमनन्तमाद्यं परिपूर्णमीडे ||

यस्य ब्रह्मादयो देवा वेदा लोकाश्चराचराः
नामरूपविभेदेन फल्ग्व्या च कलया कृताः ||

यथार्चिषोऽग्नेः सवितुर्गभस्तयो निर्यान्ति संयान्त्यसकृत्स्वरोचिषः
तथा यतोऽयं गुणसम्प्रवाहो बुद्धिर्मनः खानि शरीरसर्गाः ||

स वै न देवासुरमर्त्यतिर्यङ्न स्त्री न षण्ढो न पुमान्न जन्तुः
नायं गुणः कर्म न सन्न चासन्निषेधशेषो जयतादशेषः ||

जिजीविषे नाहमिहामुया किमन्तर्बहिश्चावृतयेभयोन्या
इच्छामि कालेन न यस्य विप्लवस्तस्यात्मलोकावरणस्य मोक्षम ||

सोऽहं विश्वसृजं विश्वमविश्वं विश्ववेदसम
विश्वात्मानमजं ब्रह्म प्रणतोऽस्मि परं पदम ||

योगरन्धितकर्माणो हृदि योगविभाविते
योगिनो यं प्रपश्यन्ति योगेशं तं नतोऽस्म्यहम ||

नमो नमस्तुभ्यमसह्यवेग शक्तित्रयायाखिलधीगुणाय
प्रपन्नपालाय दुरन्तशक्तये कदिन्द्रियाणामनवाप्यवर्त्मने ||

नायं वेद स्वमात्मानं यच्छक्त्याहंधिया हतम
तं दुरत्ययमाहात्म्यं भगवन्तमितोऽस्म्यहम ||

Gajendra Moksha Stotra in English

Om namo bhagawathe thasmai yathayetha chidhathmakam
Purushaa yaadhi bheejaaya paresayaabhi dheemahi||

 Yasmin idham yatha schedham tyenedham ya idham swayam,
Yoasmath parasamacha parastham prapadhye swayambhuvam||

 Ya swathmaneedham nija mayayaa arpitham, kwachid vibhatham kwa cha thath thirohitham,
Aviddha druk saksha yubhayam thadheekshathe sa, aathma moolo avathu maam parathpara||

 Kaalena panchathwamitheshu kruthsnasao, lokeshu paleshu cha sarva hethushu,
Thamas thadha aaseed gahanam gabheeram, yasthasya parebhi virajathe vibhu||

 Na yasya devaa rishaya padam vidhu janthu puna ko arhathi ganthu meerithum,
Yadhaa natasya aakruthibhir vicheshtatho, durathya anukramana sa maavathu||

 Dhidrukshavo yasya padam su mangalam, vimuktha sanghaa munaya susaadhava,
Charanthya loka vrutha mavranam vane, bhoothama bhoothaa shrudh sa may gathi||

 Na vidhyathe yasya cha janma karma vaa, na naama roope guna dosha yeva vaa,
Thadhapi lokaapya ya sambhavaya ya, swa mayaya thaanyunukala mruchathi||

 Thasmai nama paresaaya brahmane anatha shakthaye,
Aroopyo roopaya nama aascharya karmane||

 Nama aathma pradheepaya sakshine paramathmane,
Namo giraam vidhooraya maanasa schethasam api||

 Sathvena prathi labhyaya naishkarmyena vipaschitha,
Nama kaivalya nadhaya nirvana sukha samvidhe||

 Nama santhaya ghoraya, moodaaya guna dharmine,
Nirviseshaya samyaya namo jnana ganaya cha.||

 Kshethragnaya namasthubhyam sarvadhyakshaya sakshine,
Purushaa yaathma moolaya moola prakruthaye nama||

 Sarvendrye guna drushte sarva prathyaya hethave,
Asathaa cchaya yokthaya sadaa basaaya they nama||

 Namo namasthe akhila kaaranaya nish kaaranaaya adbhutha kaaranaya,
Sarvaa gamaamnaya maharnavaya namo apavargaya parayanaya||

 Gunarani cchanna chidooshmapaaya, thathkshobha visphoorjitha manasaya
Naishkarmya bhavena vivarjithagama, swayam prakasaya namaskaromi||

 Madruk prapanna pasu pasa vimokshanaya, mukthaaya bhoori karunaya namo aalayaaya,
Swaamsena sarva thanu brun manasi pratheetha, prathyag druse bhagwathe bruhathe namasthe||

 Athma athmajaaptha gruha vitha janeshu saakthai, dush praapaanaaya guna sanghaa vivarjithaaya,
Nukthaathmabhi swahrudaye pari bhavithaya, jnanathmane bhagwathe nama ishwaraya||

 Yam dharma kama artha vimukthi kaama, bhajantha ishtaam gathi mapnuvanthi,
Kim thwaasisho rathyapi deha mavyayam, karothu may adha brudhayo vimokshanam||

 Yekanthino yasya na kanchanarrdhaa, vanchasnthi ye vai bhagawat prapanna,
Athyadbhutham thaccharitham sumangalam, gayantha aananda samudhra magnaa||

 Thamaksharam brahma param paresam, avyaktha madhyathmika yoga gamyam,
Athheendriyam sookshma mivathi dhooram, anantha maadhyam paripoorna meede||

 Yasya brahmadayo deva loka scharachara,
Nama roopa vibheedheena phalgvyaa cha kalaya krutha||

 Yadharchisho agne savithur gabhasthayo, niryanthi samyaanthya sakruth swarochisha,
Thadhaa yathoyam guna sampravaho, budhir mana kaani sareera sargaa||

 Savaina devaa asura marthaya thiryang, na sthree na shando na puman na janthu,
Naayam guna karma na sanna na chasath, nishedha  sesho jayathad asesha.||

 Jeejee vishe naaha mihaamuyaa kim, anthar bahi schavrutha ye bhayonyaa,
Icchami kalena na yasya viplava, thasya aathma loka  varanasya moksham||

 Soham viswa srujam visamam aviswam viswa vedhasam,
Vishwathamanam ajam brahma  pranathosmi param padam||

 Yoga randhitha karmaano, hrudhi yoga vibhavithe,
Yogino yam prapasyanthi, yogesam tham  nathosyam aham||

 Namo namasthubhyam asahya veda shakthi  thrayaya  akhiladhi gunaaya,
Prapanna paalaya durantha shakthaye kadheendriyaanamana vapya vaathmane||

 Nayam veda swamaathmaanam yacchakthyaa hamdhiyaa hatham,
Tham durathyaya maahatmyam  bhagawantha mitho asmyaham||

According to Hindu Mythology chanting of Gajendra Moksha Stotra regularly is the most powerful way to please God Gajendra  and get his blessing.

How to chant Gajendra Moksha Stotra

To get the best result you should chant Gajendra Moksha Stotra early morning after taking bath and in front of God Gajendra  Idol or picture. You should first understand the Gajendra Moksha Stotra meaning in hindi to maximize its effect.

Benefits of Gajendra Moksha Stotra

Regular chanting of Gajendra Moksha Stotra gives peace of mind and keeps away all the evil from your life and makes you healthy, wealthy and prosperous.

Gajendra Moksha Stotra Image:

Gajendra Moksha Stotra in Tamil/Telgu/Gujrati/Marathi/English

Use Google Translator to get Gajendra Moksha Stotra in language of your choice.

Download Gajendra Moksha Stotra

By clicking below you can Free Download  Gajendra Moksha Stotra in PDFformat or also can Print it.

Print Friendly, PDF & Email