Kali Kavach | काली कवच

Kali Kavach in Sanskrit/Hindi Lyrics

काली कवच

नारद उवाच

कवचं श्रोतुमिच्छामि तां च विद्यां दशाक्षरीम् I

नाथ त्वत्तो हि सर्वज्ञ भद्रकाल्याश्च सांप्रतम् II 1 II

नारायण उवाच

श्रुणु नारद वक्ष्यामि महाविद्यां दशाक्षरीम् I

गोपनीयं च कवचं त्रिषु लोकेषु दुर्लभम् II २ II

ॐ ह्रीं श्रीं क्लीं कालिकायै स्वाहेति च दशाक्षरीम् I

दुर्वासा हि ददौ राज्ञे पुष्करे सुर्यपर्वणि II ३ II

दशलक्षजपेनैव मन्त्रसिद्धिः कृता पुरा I

पञ्चलक्षजपेनैव पठन् कवचमुत्तमम् II ४ II

बभूव सिद्धकवचोSप्ययोध्यामाजगाम सः I

कृत्स्रां हि पृथिवीं जिग्ये कवचस्य प्रसादतः II ५ II

नारद उवाच

श्रुता दशाक्षरी विद्या त्रिषु लोकेषु दुर्लभा I

अधुना श्रोतुमिच्छामि कवचं ब्रुहि मे प्रभो II ६ II

नारायण उवाच

श्रुणु वक्ष्यामि विप्रेन्द्र कवचं परामाद्भुतम् I

नारायणेन यद् दत्तं कृपया शूलिने पुरा II ७ II

त्रिपुरस्य वधे घोरे शिवस्य विजयाय च I

तदेव शूलिना दत्तं पुरा दुर्वाससे मुने II ८ II

दुर्वाससा च यद् दत्तं सुचन्द्राय महात्मने I

अतिगुह्यतरं तत्त्वं सर्वमन्त्रौघविग्रहम् II ९ II

ॐ ह्रीं श्रीं क्लीं कालिकायै स्वाहा मे पातु मस्तकम् I

क्लीं कपालं सदा पातु ह्रीं ह्रीं ह्रींमिति लोचने II १० II

ॐ ह्रीं त्रिलोचने स्वाहा नासिकां मे सदावतु I

क्लीं कालिके रक्ष रक्ष स्वाहा दन्तं सदावतु II ११ II

ह्रीं भद्रकालिके स्वाहा पातु मेsधरयुग्मकम् I

ॐ ह्रीं ह्रीं क्लीं कालिकायै स्वाहा कण्ठं सदावतु II १२ II

ॐ ह्रीं कालिकायै स्वाहा कर्णयुग्मं सदावतु I

ॐ क्रीं क्रीं क्लीं काल्यै स्वाहा स्कन्धं पातु सदा मम II १३ II

ॐ क्रीं भद्रकाल्यै स्वाहा मम वक्षः सदावतु I

ॐ क्रीं कालिकायै स्वाहा मम नाभिं सदावतु II १४ II

ॐ ह्रीं कालिकायै स्वाहा मम पृष्टं सदावतु I

रक्तबीजविनाशिन्यै स्वाहा हस्तौ सदावतु II १५ II

ॐ ह्रीं क्लीं मुण्डमालिन्यै स्वाहा पादौ सदावतु I

ॐ ह्रीं चामुण्डायै स्वाहा सर्वाङ्गं मे सदावतु II १६ II

प्राच्यां पातु महाकाली आग्नेय्यां रक्तदन्तिका I

दक्षिणे पातु चामुण्डा नैऋत्यां पातु कालिका II १७ II

 श्यामा च वारुणे पातु वायव्यां पातु चण्डिका I

उत्तरे विकटास्या च ऐशान्यां साट्टहासिनि II १८ II

ऊर्ध्वं पातु लोलजिह्वा मायाद्या पात्वधः सदा I

जले स्थले चान्तरिक्षे पातु विश्वप्रसूः सदा II १९ II

इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् I

सर्वेषां कवचानां च सारभूतं परात्परम् II २० II

सप्तद्वीपेश्वरो राजा सुचन्द्रोSस्य प्रसादतः I

कवचस्य प्रसादेन मान्धाता पृथिवीपतिः II २१ II

प्रचेता लोमशश्चैव यतः सिद्धो बभूव ह I

यतो हि योगिनां श्रेष्टः सौभरिः पिप्पलायनः II २२ II

यदि स्यात् सिद्धकवचः सर्वसिद्धीश्वरो भवेत् I

महादानानि सर्वाणि तपांसि च व्रतानि च I

निश्चितं कवचस्यास्य कलां नार्हन्ति षोडशीम् II २३ II

इदं कवचमज्ञात्वा भजेत् कालीं जगत्प्रसूम् I

शतलक्षप्रजप्तोSपि न मन्त्रः सिद्धिदायकः II २४ II

II इति श्रीब्रह्मवैवर्ते कालीकवचं संपूर्णम् II

Kali Mantra | काली मंत्र
Kali Kavach | काली कवच
Kali Maa Aarti | काली माँ आरती
Kali Chalisa | काली चालीसा
Kali Maa Aarti In English
Kali Chalisa in English
According to Hindu Mythology chanting of Kali Kavach regularly is the most powerful way to please Goddess Kali and get her blessing.

How to Recite Kali Kavach

To get the best result you should do recitation of Kali Kavach early morning after taking bath and in front of Goddess Kali Idol or picture. You should first understand the Kali Kavach meaning in hindi to maximize its effect.

Benefits of Kali Kavach

Regular recitation of Kali Kavach gives peace of mind and keeps away all the evil from your life and makes you healthy, wealthy and prosperous.

Kali  Kavach Image:

Kali  Kavach in Tamil/Telgu/Gujrati/Marathi/English

Use Google Translator to get Kali Kavach in language of your choice.

Download Kali Kavach

By clicking below you can Free Download  Kali Kavach in PDF format or also can Print it.

Print Friendly, PDF & Email