Shri Mangal Stotra | ऋणमोचन मंगल स्तोत्र

॥Shri Mangal Stotra | ऋणमोचन मंगल स्तोत्र॥

मंगलो भूमिपुत्रश्च ऋणहर्ता धनप्रद:।

स्थिरासनो महाकाय: सर्वकामविरोधक: ॥१॥

 लोहितो लोहिताक्षश्च सामगानां कृपाकर:।

धरात्मज: कुजो भौमो भूतिदो भूमिनन्दन: ॥२॥

 अङ्गारको यमश्चैव सर्वरोगापहारक:।

वृष्टे: कर्ताऽपहर्ता च सर्वकामफलप्रद: ॥३॥

 एतानि कुजनामानि नित्यं य: श्रद्धया पठेत्।

ऋणं न जायते तस्य धनं शीघ्रमवाप्नुयात् ॥४॥

 धरणीगर्भसम्भूतं विद्युत्कान्तिसमप्रभम्।

कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम् ॥५॥

 स्तोत्रमङ्गारकस्यैतत्पठनीयं सदा नृभि:।

न तेषां भौमजा पीडा स्वल्पापि भवति क्वचित् ॥६॥

 अङ्गारक महाभाग भगवन् भक्तवत्सल।

त्वां नमामि ममाशेषमृणमाशु विनाशय: ॥७॥

 ऋणरोगादिदारिद्रयं ये चान्ये चापमृत्यव:।

भयक्लेशमनस्तापा नश्यन्तु मम सर्वदा ॥८॥

 अतिवक्रदुरारा भोगमुक्तजितात्मन:।

तुष्टो ददासि साम्राज्यं रुष्टो हरसि तत्क्षणात् ॥९॥

 विरञ्चि शक्रविष्णूनां मनुष्याणां तु का कथा।

तेन त्वं सर्वसत्वेन ग्रहराजो महाबल: ॥१०॥

 पुत्रान्देहि धनं देहि त्वामस्मि शरणं गत:।

ऋणदारिद्रयदु:खेन शत्रुणां च भयात्तत: ॥११॥

 एभिर्द्वादशभि: श्लोकैर्य: स्तौति च धरासुतम्।

महतीं श्रियमाप्नोति ह्यपरो धनदो युवा ॥१२॥

 ॥इति श्रीस्कन्दपुराणे भार्गवप्रोक्तं ऋणमोचन मंगल स्तोत्रम् सम्पूर्णम्॥

 According to Hindu Mythology chanting of Shri Mangal Stotra regularly is the most powerful way to please God Mangal and get his blessing.

How to Recite Shri Mangal Stotra

To get the best result you should do recitation of Shri Mangal Stotra early morning after taking bath and in front of God Mangal Idol or picture. You should first understand the Shri Mangal Stotra meaning in hindi to maximize its effect.

Benefits of Shri Mangal Stotra

Regular recitation of Shri Mangal Stotra gives peace of mind and keeps away all the evil from your life and makes you healthy, wealthy and prosperous.

Shri Mangal Stotra in Tamil/Telgu/Gujrati/Marathi/English

Use Google Translator to get Shri Mangal Stotra in language of your choice.

Download Shri Mangal Stotra

By clicking below you can Free Download  Shri Mangal Stotra in PDF format or also can Print it

मंगलवार के टोटके

मंगल  कवच 

मंगल ग्रह के उपाय

मंगल गायत्री मंत्र

मंगल मंत्र

Print Friendly, PDF & Email