Subrahmanya Pancha Ratna Stotram | सुब्र्रह्मण्य पंचरत्न स्तोत्रम

Subrahmanya Pancha Ratna Stotram

सुब्र्रह्मण्य पंचरत्न स्तोत्रम

षडाननं चन्दनलेपिताङ्गं महोरसं दिव्यमयूरवाहनम् ।
रुद्रस्यसूनुं सुरलोकनाथं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ 1 ॥

जाज्वल्यमानं सुरवृन्दवन्द्यं कुमार धारातट मन्दिरस्थम् ।
कन्दर्परूपं कमनीयगात्रं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ 2 ॥

द्विषड्भुजं द्वादशदिव्यनेत्रं त्रयीतनुं शूलमसी दधानम् ।
शेषावतारं कमनीयरूपं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ 3 ॥

सुरारिघोराहवशोभमानं सुरोत्तमं शक्तिधरं कुमारम् ।
सुधार शक्त्यायुध शोभिहस्तं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ 4 ॥

इष्टार्थसिद्धिप्रदमीशपुत्रम् इष्टान्नदं भूसुरकामधेनुम् ।
गङ्गोद्भवं सर्वजनानुकूलं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ 5 ॥

यः श्लोकपञ्चमिदं पठतीह भक्त्या
ब्रह्मण्यदेव विनिवेशित मानसः सन् ।
प्राप्नोति भोगमखिलं भुवि यद्यदिष्टम्
अन्ते स गच्छति मुदा गुहसाम्यमेव ॥

According to Hindu Mythology chanting of Subrahmanya Pancha Ratna Stotram regularly is the most powerful way to please God Subrahmanya and get his blessing.

How to Recite Subrahmanya Pancha Ratna Stotram

To get the best result you should do recitation of Subrahmanya Pancha Ratna Stotram early morning after taking bath and in front of God Subrahmanya Idol or picture. You should first understand the Subrahmanya Pancha Ratna  Stotram meaning in hindi to maximize its effect.

Benefits of Subrahmanya Pancha Ratna Stotram

सुब्र्रह्मण्य पंचरत्न स्तोत्रम के लाभ

Regular recitation of Subrahmanya Pancha Ratna  Stotram gives peace of mind and keeps away all the evil from your life and makes you healthy, wealthy and prosperous.

Subrahmanya Pancha Ratna Stotram in Tamil/Telgu/Gujrati/Marathi/English

Use Google Translator to get Subrahmanya Pancha Ratna Stotram in language of your choice.

Download Subrahmanya Pancha Ratna Stotram PDF/MP3

सुब्र्रह्मण्य पंचरत्न स्तोत्रम PDF/MP3 हिंदी डाउनलोड

By clicking below you can Free Download Subrahmanya Pancha Ratna Stotram in PDF format or also can Print it.

Print Friendly, PDF & Email