Ganesh Kavach | गणेश कवचं
Ganesh Kavach In SansKrit/Hindi
(गणेश कवचं)
एषोति चपलो दैत्यान् बाल्येपि नाशयत्यहो ।
अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम ॥ १ ॥
दैत्या नानाविधा दुष्टास्साधु देवद्रुमः खलाः ।
अतोस्य कंठे किंचित्त्यं रक्षां संबद्धुमर्हसि ॥ २ ॥
ध्यायेत् सिंहगतं विनायकममुं दिग्बाहु माद्ये युगे
त्रेतायां तु मयूर वाहनममुं षड्बाहुकं सिद्धिदम् । ई
द्वापरेतु गजाननं युगभुजं रक्तांगरागं विभुम् तुर्ये
तु द्विभुजं सितांगरुचिरं सर्वार्थदं सर्वदा ॥ ३ ॥
विनायक श्शिखांपातु परमात्मा परात्परः ।
अतिसुंदर कायस्तु मस्तकं सुमहोत्कटः ॥ ४ ॥
ललाटं कश्यपः पातु भ्रूयुगं तु महोदरः ।
नयने बालचंद्रस्तु गजास्यस्त्योष्ठ पल्लवौ ॥ ५ ॥
जिह्वां पातु गजक्रीडश्चुबुकं गिरिजासुतः ।
वाचं विनायकः पातु दंतान् रक्षतु दुर्मुखः ॥ ६ ॥
श्रवणौ पाशपाणिस्तु नासिकां चिंतितार्थदः ।
गणेशस्तु मुखं पातु कंठं पातु गणाधिपः ॥ ७ ॥
स्कंधौ पातु गजस्कंधः स्तने विघ्नविनाशनः ।
हृदयं गणनाथस्तु हेरंबो जठरं महान् ॥ ८ ॥
धराधरः पातु पार्श्वौ पृष्ठं विघ्नहरश्शुभः ।
लिंगं गुह्यं सदा पातु वक्रतुंडो महाबलः ॥ ९ ॥
गजक्रीडो जानु जंघो ऊरू मंगलकीर्तिमान् ।
एकदंतो महाबुद्धिः पादौ गुल्फौ सदावतु ॥ १० ॥
क्षिप्र प्रसादनो बाहु पाणी आशाप्रपूरकः ।
अंगुलीश्च नखान् पातु पद्महस्तो रिनाशनः ॥ ११ ॥
सर्वांगानि मयूरेशो विश्वव्यापी सदावतु ।
अनुक्तमपि यत् स्थानं धूमकेतुः सदावतु ॥ १२ ॥
आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोवतु ।
प्राच्यां रक्षतु बुद्धीश आग्नेय्यां सिद्धिदायकः ॥ १३ ॥
दक्षिणस्यामुमापुत्रो नैऋत्यां तु गणेश्वरः ।
प्रतीच्यां विघ्नहर्ता व्याद्वायव्यां गजकर्णकः ॥ १४ ॥
कौबेर्यां निधिपः पायादीशान्याविशनंदनः ।
दिवाव्यादेकदंत स्तु रात्रौ संध्यासु यःविघ्नहृत् ॥ १५ ॥
राक्षसासुर बेताल ग्रह भूत पिशाचतः ।
पाशांकुशधरः पातु रजस्सत्त्वतमस्स्मृतीः ॥ १६ ॥
ज्ञानं धर्मं च लक्ष्मी च लज्जां कीर्तिं तथा कुलम् । ई
वपुर्धनं च धान्यं च गृहं दारास्सुतान्सखीन् ॥ १७ ॥
सर्वायुध धरः पौत्रान् मयूरेशो वतात् सदा ।
कपिलो जानुकं पातु गजाश्वान् विकटोवतु ॥ १८ ॥
भूर्जपत्रे लिखित्वेदं यः कंठे धारयेत् सुधीः ।
न भयं जायते तस्य यक्ष रक्षः पिशाचतः ॥ १९ ॥
त्रिसंध्यं जपते यस्तु वज्रसार तनुर्भवेत् ।
यात्राकाले पठेद्यस्तु निर्विघ्नेन फलं लभेत् ॥ २० ॥
युद्धकाले पठेद्यस्तु विजयं चाप्नुयाद्ध्रुवम् ।
मारणोच्चाटनाकर्ष स्तंभ मोहन कर्मणि ॥ २१ ॥
सप्तवारं जपेदेतद्दनानामेकविंशतिः ।
तत्तत्फलमवाप्नोति साधको नात्र संशयः ॥ २२ ॥
एकविंशतिवारं च पठेत्तावद्दिनानि यः ।
कारागृहगतं सद्यो राज्ञावध्यं च मोचयोत् ॥ २३ ॥
राजदर्शन वेलायां पठेदेतत् त्रिवारतः ।
स राजानं वशं नीत्वा प्रकृतीश्च सभां जयेत् ॥ २४ ॥
इदं गणेशकवचं कश्यपेन सविरितम् ।
मुद्गलाय च ते नाथ मांडव्याय महर्षये ॥ २५ ॥
मह्यं स प्राह कृपया कवचं सर्व सिद्धिदम् ।
न देयं भक्तिहीनाय देयं श्रद्धावते शुभम् ॥ २६ ॥
अनेनास्य कृता रक्षा न बाधास्य भवेत् व्याचित् ।
राक्षसासुर बेताल दैत्य दानव संभवाः ॥ २७ ॥
॥ इति श्री गणेशपुराणे श्री गणेश कवचं संपूर्णम् ॥
गणेश कवच के लाभ
धर्म शास्त्रों के अनुसार गणेश कवचं का पाठ करने से हर मनोकामना पूरी हो जाती है.
Benefits of Ganesh Kavach
According to Hindu Mythology chanting of Ganesh Kavach regularly is the most powerful way to please God Ganesh and get his blessing. Regular recitation of Ganesh Kavach gives peace of mind and keeps away all the evil from your life and makes you healthy, wealthy and prosperous.
गणेश कवच का पाठ कैसे करे
हिन्दू धरम शास्त्रों के अनुसार सुबह जल्दी स्नान करके भगवन गणेश की तस्वीर या मूर्ति के सामने गणेश कवचं का पाठ करे.
How to Recite Ganesh Kavach
To get the best result you should do recitation of Ganesh Kavach (गणेश कवचं) early morning after taking bath and in front of God Ganesh Idol or picture. You should first understand the Ganesh Kavach meaning in hindi to maximize its effect.
Ganesh Kavach Image:
Ganesh Kavach in Tamil/Telgu/Gujrati/Marathi/English
Use Google Translator to get Ganesh Kavach in language of your choice.
गणेश कवच हिंदी PDF डाउनलोड
निचे दिए गए लिंक पर क्लिक कर गणेश कवचं हिंदी PDF डाउनलोड करे.
Download Ganesh Kavach
By clicking below you can Free Download Ganesh Kavach (गणेश कवचं) in PDF format or also can Print it.
गणेश कवच हिंदी MP3 डाउनलोड
निचे दिए गए लिंक पर क्लिक कर गणेश कवचं हिंदी MP3 डाउनलोड करे.
गणेश पूजन सामग्री
गणेश पूजन विधि
गणेश जी की आरती
गणपति अथर्वशीर्ष
गणेश मंत्र
श्री गणेश पंचरत्न स्तोत्र
श्री गणेश चालीसा
AARTI COLLECTION
Ganpati Aarti 
 Ganga Aarti
 Gayatri Aarti
 Govardhan Aarti
 Hanuman Aarti
 Durga Aarti 
 Kakad Aarti
 Kali Maa Aarti
 Krishna Aarti
 lakshmi Aarti
 Maharaja Agrasen Ji Aarti
 Sai Baba Aarti
 Santoshi Aarti
 Saraswati Aarti
 Satyanarayan Aarti
 Shani Dev Aarti
 Shiv Aarti
 Surya Aarti
 Tulsi Aarti
 Vishnu Aarti
 Vishwakarma Aarti
Chalisa Collection
MANTRA COLLECTION
Brihaspati Mantra
 Budh Mantra
 Chamunda Mantra
 Chandra Mantra
 Chandraghanta Mantra
 Dattatreya Mantra
 Devi mantra
 Dhanvantri Mantra
 Ganesh Mantra
 Gayatri Mantra
 Gorakhnath Mantra
 Govardhan Puja Mantra
 Hare Krishna Mantra
 Kalbhairav Mantra
 Kalratri Mantra
 Kamakhya Mantra
 Kamdev Mantra
 Kanakdhara Mantra
 Katyayani Mantra
 Ketu Mantra
  Krishna Mantra
  Kuber Mantra
  Laxmi Mantra
  MahaMrityunjaya Mantra
 Sudarshana Mantra
  Surya Mantra
  Surya Namaskar Mantra
 Navagraha Mantra
 Rahu Mantra
 Ram Mantra
 Sai Baba Mantra
 Santhana Gopala Mantra
 Saraswati Mantra
 Shabar Mantra
 Shailputri Mantra
Shani Mantra
 Tulsi Mantra
  Vishnu Mantra
SROTRA COLLECTION
Aditya Hridaya Stotra
Argala Stotra 
Ashtalakshmi Stotra
Bajrang Baan
Bhaktamar Stotra
Dasavatara Strotra
Durga Stotra
Durga Stuti 
Dwadasha Stotra
Gajendra Moksha Stotra
Ganpati Atharvashirsha 
Ganpati Stotra
Hanuman Stotra
Kalabhairava Stotra
Kamakshi Stotram
Mahalakshmi Ashtakam
Mahishasura Mardini Strotra
Maruti Stotra
Navagraha Stotra
Nirvana Shatakam Stotra
Rahu Stotram
Ramraksha Stotra
Sankat Mochan Hanuman Ashtak 
Shiv Tandav Stotra
Shiva Rudrashtakam Stotra 
Siddha Kunjika Stotra
Sundar Kand 
Kavach Sangrah
| Durga Kavach | 
| Hanuman Kavach | 
| Kali Kavach | 
| Ketu Kavach | 
| Narayan Kavach | 
| Rahu Kavach | 
| Shani Kavach | 
| Surya Kavach | 

