Ganpati/Ganesh Stotra | गणपति / गणेश स्तोत्र

Ganpati/Ganesh Stotra in Hindi

गणपति / गणेश स्तोत्र हिंदी में

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।
भक्तावासं स्मरेन्नित्यं आयुःकामार्थसिद्धये ॥ १॥

 प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ।
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥ २॥

 लम्बोदरं पञ्चमं च षष्ठं विकटमेव च ।
सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् ॥ ३॥

 नवमं भालचन्द्रं च दशमं तु विनायकम् ।
एकादशं गणपतिं द्वादशं तु गजाननम् ॥ ४॥

 द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः ।
न च विघ्नभयं तस्य सर्वसिद्धिकरः प्रभुः ॥ ५॥

 विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥ ६॥

 जपेद्गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् ।
संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥ ७॥

 अष्टेभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥ ८॥

According to Hindu Mythology chanting of Ganpati Stotra regularly is the most powerful way to please God Ganpati and get his blessing.

How to chant Ganpati/Ganesh Stotra

गणपति / गणेश स्तोत्र का पाठ

To get the best result you should chant Ganpati Stotra early morning after taking bath and in front of God Ganpati Idol or picture. You should first understand the Ganpati Stotra meaning in hindi to maximize its effect.

Benefits of Ganpati/Ganesh Stotra

गणपति / गणेश स्तोत्र के लाभ

Regular chanting of Ganpati Stotra gives peace of mind and keeps away all the evil from your life and makes you healthy, wealthy and prosperous.

Ganpati/Ganesh Stotra Image:

Ganpati/Ganesh Stotra in Tamil/Telgu/Gujrati/Marathi/English

Use Google Translator to get Ganpati Stotra in language of your choice.

Download Ganpati/Ganesh Stotra PDF/MP3

गणपति / गणेश स्तोत्र पी डी एफ / एम पी 3 डाउनलोड करें

By clicking below you can Free Download  Ganpati Stotra in PDFformat or also can Print it.

गणेश पूजन सामग्री

गणेश पूजन विधि

गणपति अथर्वशीर्ष

गणेश मंत्र

गणेश कवचं

श्री गणेश पंचरत्न स्तोत्र

श्री गणेश चालीसा

Print Friendly, PDF & Email